Conjugation tables of upahasta

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstupahastayāmi upahastayāvaḥ upahastayāmaḥ
Secondupahastayasi upahastayathaḥ upahastayatha
Thirdupahastayati upahastayataḥ upahastayanti


PassiveSingularDualPlural
Firstupahastye upahastyāvahe upahastyāmahe
Secondupahastyase upahastyethe upahastyadhve
Thirdupahastyate upahastyete upahastyante


Imperfect

ActiveSingularDualPlural
Firstaupahastayam aupahastayāva aupahastayāma
Secondaupahastayaḥ aupahastayatam aupahastayata
Thirdaupahastayat aupahastayatām aupahastayan


PassiveSingularDualPlural
Firstaupahastye aupahastyāvahi aupahastyāmahi
Secondaupahastyathāḥ aupahastyethām aupahastyadhvam
Thirdaupahastyata aupahastyetām aupahastyanta


Optative

ActiveSingularDualPlural
Firstupahastayeyam upahastayeva upahastayema
Secondupahastayeḥ upahastayetam upahastayeta
Thirdupahastayet upahastayetām upahastayeyuḥ


PassiveSingularDualPlural
Firstupahastyeya upahastyevahi upahastyemahi
Secondupahastyethāḥ upahastyeyāthām upahastyedhvam
Thirdupahastyeta upahastyeyātām upahastyeran


Imperative

ActiveSingularDualPlural
Firstupahastayāni upahastayāva upahastayāma
Secondupahastaya upahastayatam upahastayata
Thirdupahastayatu upahastayatām upahastayantu


PassiveSingularDualPlural
Firstupahastyai upahastyāvahai upahastyāmahai
Secondupahastyasva upahastyethām upahastyadhvam
Thirdupahastyatām upahastyetām upahastyantām


Future

ActiveSingularDualPlural
Firstupahastayiṣyāmi upahastayiṣyāvaḥ upahastayiṣyāmaḥ
Secondupahastayiṣyasi upahastayiṣyathaḥ upahastayiṣyatha
Thirdupahastayiṣyati upahastayiṣyataḥ upahastayiṣyanti


MiddleSingularDualPlural
Firstupahastayiṣye upahastayiṣyāvahe upahastayiṣyāmahe
Secondupahastayiṣyase upahastayiṣyethe upahastayiṣyadhve
Thirdupahastayiṣyate upahastayiṣyete upahastayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstupahastayitāsmi upahastayitāsvaḥ upahastayitāsmaḥ
Secondupahastayitāsi upahastayitāsthaḥ upahastayitāstha
Thirdupahastayitā upahastayitārau upahastayitāraḥ

Participles

Past Passive Participle
upahastita m. n. upahastitā f.

Past Active Participle
upahastitavat m. n. upahastitavatī f.

Present Active Participle
upahastayat m. n. upahastayantī f.

Present Passive Participle
upahastyamāna m. n. upahastyamānā f.

Future Active Participle
upahastayiṣyat m. n. upahastayiṣyantī f.

Future Middle Participle
upahastayiṣyamāṇa m. n. upahastayiṣyamāṇā f.

Future Passive Participle
upahastayitavya m. n. upahastayitavyā f.

Future Passive Participle
upahastya m. n. upahastyā f.

Future Passive Participle
upahastanīya m. n. upahastanīyā f.

Indeclinable forms

Infinitive
upahastayitum

Absolutive
upahastayitvā

Periphrastic Perfect
upahastayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria