तिङन्तावली उपहस्त

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउपहस्तयति उपहस्तयतः उपहस्तयन्ति
मध्यमउपहस्तयसि उपहस्तयथः उपहस्तयथ
उत्तमउपहस्तयामि उपहस्तयावः उपहस्तयामः


कर्मणिएकद्विबहु
प्रथमउपहस्त्यते उपहस्त्येते उपहस्त्यन्ते
मध्यमउपहस्त्यसे उपहस्त्येथे उपहस्त्यध्वे
उत्तमउपहस्त्ये उपहस्त्यावहे उपहस्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔपहस्तयत् औपहस्तयताम् औपहस्तयन्
मध्यमऔपहस्तयः औपहस्तयतम् औपहस्तयत
उत्तमऔपहस्तयम् औपहस्तयाव औपहस्तयाम


कर्मणिएकद्विबहु
प्रथमऔपहस्त्यत औपहस्त्येताम् औपहस्त्यन्त
मध्यमऔपहस्त्यथाः औपहस्त्येथाम् औपहस्त्यध्वम्
उत्तमऔपहस्त्ये औपहस्त्यावहि औपहस्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउपहस्तयेत् उपहस्तयेताम् उपहस्तयेयुः
मध्यमउपहस्तयेः उपहस्तयेतम् उपहस्तयेत
उत्तमउपहस्तयेयम् उपहस्तयेव उपहस्तयेम


कर्मणिएकद्विबहु
प्रथमउपहस्त्येत उपहस्त्येयाताम् उपहस्त्येरन्
मध्यमउपहस्त्येथाः उपहस्त्येयाथाम् उपहस्त्येध्वम्
उत्तमउपहस्त्येय उपहस्त्येवहि उपहस्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउपहस्तयतु उपहस्तयताम् उपहस्तयन्तु
मध्यमउपहस्तय उपहस्तयतम् उपहस्तयत
उत्तमउपहस्तयानि उपहस्तयाव उपहस्तयाम


कर्मणिएकद्विबहु
प्रथमउपहस्त्यताम् उपहस्त्येताम् उपहस्त्यन्ताम्
मध्यमउपहस्त्यस्व उपहस्त्येथाम् उपहस्त्यध्वम्
उत्तमउपहस्त्यै उपहस्त्यावहै उपहस्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउपहस्तयिष्यति उपहस्तयिष्यतः उपहस्तयिष्यन्ति
मध्यमउपहस्तयिष्यसि उपहस्तयिष्यथः उपहस्तयिष्यथ
उत्तमउपहस्तयिष्यामि उपहस्तयिष्यावः उपहस्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउपहस्तयिष्यते उपहस्तयिष्येते उपहस्तयिष्यन्ते
मध्यमउपहस्तयिष्यसे उपहस्तयिष्येथे उपहस्तयिष्यध्वे
उत्तमउपहस्तयिष्ये उपहस्तयिष्यावहे उपहस्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउपहस्तयिता उपहस्तयितारौ उपहस्तयितारः
मध्यमउपहस्तयितासि उपहस्तयितास्थः उपहस्तयितास्थ
उत्तमउपहस्तयितास्मि उपहस्तयितास्वः उपहस्तयितास्मः

कृदन्त

क्त
उपहस्तित m. n. उपहस्तिता f.

क्तवतु
उपहस्तितवत् m. n. उपहस्तितवती f.

शतृ
उपहस्तयत् m. n. उपहस्तयन्ती f.

शानच् कर्मणि
उपहस्त्यमान m. n. उपहस्त्यमाना f.

लुडादेश पर
उपहस्तयिष्यत् m. n. उपहस्तयिष्यन्ती f.

लुडादेश आत्म
उपहस्तयिष्यमाण m. n. उपहस्तयिष्यमाणा f.

तव्य
उपहस्तयितव्य m. n. उपहस्तयितव्या f.

यत्
उपहस्त्य m. n. उपहस्त्या f.

अनीयर्
उपहस्तनीय m. n. उपहस्तनीया f.

अव्यय

तुमुन्
उपहस्तयितुम्

क्त्वा
उपहस्तयित्वा

लिट्
उपहस्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria