Declension table of ?upahastayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeupahastayiṣyamāṇam upahastayiṣyamāṇe upahastayiṣyamāṇāni
Vocativeupahastayiṣyamāṇa upahastayiṣyamāṇe upahastayiṣyamāṇāni
Accusativeupahastayiṣyamāṇam upahastayiṣyamāṇe upahastayiṣyamāṇāni
Instrumentalupahastayiṣyamāṇena upahastayiṣyamāṇābhyām upahastayiṣyamāṇaiḥ
Dativeupahastayiṣyamāṇāya upahastayiṣyamāṇābhyām upahastayiṣyamāṇebhyaḥ
Ablativeupahastayiṣyamāṇāt upahastayiṣyamāṇābhyām upahastayiṣyamāṇebhyaḥ
Genitiveupahastayiṣyamāṇasya upahastayiṣyamāṇayoḥ upahastayiṣyamāṇānām
Locativeupahastayiṣyamāṇe upahastayiṣyamāṇayoḥ upahastayiṣyamāṇeṣu

Compound upahastayiṣyamāṇa -

Adverb -upahastayiṣyamāṇam -upahastayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria