Declension table of ?upahastita

Deva

MasculineSingularDualPlural
Nominativeupahastitaḥ upahastitau upahastitāḥ
Vocativeupahastita upahastitau upahastitāḥ
Accusativeupahastitam upahastitau upahastitān
Instrumentalupahastitena upahastitābhyām upahastitaiḥ upahastitebhiḥ
Dativeupahastitāya upahastitābhyām upahastitebhyaḥ
Ablativeupahastitāt upahastitābhyām upahastitebhyaḥ
Genitiveupahastitasya upahastitayoḥ upahastitānām
Locativeupahastite upahastitayoḥ upahastiteṣu

Compound upahastita -

Adverb -upahastitam -upahastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria