Declension table of ?upahastanīya

Deva

MasculineSingularDualPlural
Nominativeupahastanīyaḥ upahastanīyau upahastanīyāḥ
Vocativeupahastanīya upahastanīyau upahastanīyāḥ
Accusativeupahastanīyam upahastanīyau upahastanīyān
Instrumentalupahastanīyena upahastanīyābhyām upahastanīyaiḥ upahastanīyebhiḥ
Dativeupahastanīyāya upahastanīyābhyām upahastanīyebhyaḥ
Ablativeupahastanīyāt upahastanīyābhyām upahastanīyebhyaḥ
Genitiveupahastanīyasya upahastanīyayoḥ upahastanīyānām
Locativeupahastanīye upahastanīyayoḥ upahastanīyeṣu

Compound upahastanīya -

Adverb -upahastanīyam -upahastanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria