Declension table of ?upahastayitavya

Deva

MasculineSingularDualPlural
Nominativeupahastayitavyaḥ upahastayitavyau upahastayitavyāḥ
Vocativeupahastayitavya upahastayitavyau upahastayitavyāḥ
Accusativeupahastayitavyam upahastayitavyau upahastayitavyān
Instrumentalupahastayitavyena upahastayitavyābhyām upahastayitavyaiḥ upahastayitavyebhiḥ
Dativeupahastayitavyāya upahastayitavyābhyām upahastayitavyebhyaḥ
Ablativeupahastayitavyāt upahastayitavyābhyām upahastayitavyebhyaḥ
Genitiveupahastayitavyasya upahastayitavyayoḥ upahastayitavyānām
Locativeupahastayitavye upahastayitavyayoḥ upahastayitavyeṣu

Compound upahastayitavya -

Adverb -upahastayitavyam -upahastayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria