Declension table of ?upahastayiṣyat

Deva

NeuterSingularDualPlural
Nominativeupahastayiṣyat upahastayiṣyantī upahastayiṣyatī upahastayiṣyanti
Vocativeupahastayiṣyat upahastayiṣyantī upahastayiṣyatī upahastayiṣyanti
Accusativeupahastayiṣyat upahastayiṣyantī upahastayiṣyatī upahastayiṣyanti
Instrumentalupahastayiṣyatā upahastayiṣyadbhyām upahastayiṣyadbhiḥ
Dativeupahastayiṣyate upahastayiṣyadbhyām upahastayiṣyadbhyaḥ
Ablativeupahastayiṣyataḥ upahastayiṣyadbhyām upahastayiṣyadbhyaḥ
Genitiveupahastayiṣyataḥ upahastayiṣyatoḥ upahastayiṣyatām
Locativeupahastayiṣyati upahastayiṣyatoḥ upahastayiṣyatsu

Adverb -upahastayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria