सुबन्तावली ?तुड्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातुड्डिष्यमाणः तुड्डिष्यमाणौ तुड्डिष्यमाणाः
सम्बोधनम्तुड्डिष्यमाण तुड्डिष्यमाणौ तुड्डिष्यमाणाः
द्वितीयातुड्डिष्यमाणम् तुड्डिष्यमाणौ तुड्डिष्यमाणान्
तृतीयातुड्डिष्यमाणेन तुड्डिष्यमाणाभ्याम् तुड्डिष्यमाणैः तुड्डिष्यमाणेभिः
चतुर्थीतुड्डिष्यमाणाय तुड्डिष्यमाणाभ्याम् तुड्डिष्यमाणेभ्यः
पञ्चमीतुड्डिष्यमाणात् तुड्डिष्यमाणाभ्याम् तुड्डिष्यमाणेभ्यः
षष्ठीतुड्डिष्यमाणस्य तुड्डिष्यमाणयोः तुड्डिष्यमाणानाम्
सप्तमीतुड्डिष्यमाणे तुड्डिष्यमाणयोः तुड्डिष्यमाणेषु

समास तुड्डिष्यमाण

अव्यय ॰तुड्डिष्यमाणम् ॰तुड्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria