सुबन्तावली ?तुड्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुड्डिष्यन्ती तुड्डिष्यन्त्यौ तुड्डिष्यन्त्यः
सम्बोधनम्तुड्डिष्यन्ति तुड्डिष्यन्त्यौ तुड्डिष्यन्त्यः
द्वितीयातुड्डिष्यन्तीम् तुड्डिष्यन्त्यौ तुड्डिष्यन्तीः
तृतीयातुड्डिष्यन्त्या तुड्डिष्यन्तीभ्याम् तुड्डिष्यन्तीभिः
चतुर्थीतुड्डिष्यन्त्यै तुड्डिष्यन्तीभ्याम् तुड्डिष्यन्तीभ्यः
पञ्चमीतुड्डिष्यन्त्याः तुड्डिष्यन्तीभ्याम् तुड्डिष्यन्तीभ्यः
षष्ठीतुड्डिष्यन्त्याः तुड्डिष्यन्त्योः तुड्डिष्यन्तीनाम्
सप्तमीतुड्डिष्यन्त्याम् तुड्डिष्यन्त्योः तुड्डिष्यन्तीषु

समास तुड्डिष्यन्ति तुड्डिष्यन्ती

अव्यय ॰तुड्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria