सुबन्तावली तुड्डिष्यन्तीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुड्डिष्यन्ती | तुड्डिष्यन्त्यौ | तुड्डिष्यन्त्यः |
सम्बोधनम् | तुड्डिष्यन्ति | तुड्डिष्यन्त्यौ | तुड्डिष्यन्त्यः |
द्वितीया | तुड्डिष्यन्तीम् | तुड्डिष्यन्त्यौ | तुड्डिष्यन्तीः |
तृतीया | तुड्डिष्यन्त्या | तुड्डिष्यन्तीभ्याम् | तुड्डिष्यन्तीभिः |
चतुर्थी | तुड्डिष्यन्त्यै | तुड्डिष्यन्तीभ्याम् | तुड्डिष्यन्तीभ्यः |
पञ्चमी | तुड्डिष्यन्त्याः | तुड्डिष्यन्तीभ्याम् | तुड्डिष्यन्तीभ्यः |
षष्ठी | तुड्डिष्यन्त्याः | तुड्डिष्यन्त्योः | तुड्डिष्यन्तीनाम् |
सप्तमी | तुड्डिष्यन्त्याम् | तुड्डिष्यन्त्योः | तुड्डिष्यन्तीषु |