सुबन्तावली तुड्डिष्यमाणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुड्डिष्यमाणा | तुड्डिष्यमाणे | तुड्डिष्यमाणाः |
सम्बोधनम् | तुड्डिष्यमाणे | तुड्डिष्यमाणे | तुड्डिष्यमाणाः |
द्वितीया | तुड्डिष्यमाणाम् | तुड्डिष्यमाणे | तुड्डिष्यमाणाः |
तृतीया | तुड्डिष्यमाणया | तुड्डिष्यमाणाभ्याम् | तुड्डिष्यमाणाभिः |
चतुर्थी | तुड्डिष्यमाणायै | तुड्डिष्यमाणाभ्याम् | तुड्डिष्यमाणाभ्यः |
पञ्चमी | तुड्डिष्यमाणायाः | तुड्डिष्यमाणाभ्याम् | तुड्डिष्यमाणाभ्यः |
षष्ठी | तुड्डिष्यमाणायाः | तुड्डिष्यमाणयोः | तुड्डिष्यमाणानाम् |
सप्तमी | तुड्डिष्यमाणायाम् | तुड्डिष्यमाणयोः | तुड्डिष्यमाणासु |