सुबन्तावली तुड्डिष्यमाणRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुड्डिष्यमाणम् | तुड्डिष्यमाणे | तुड्डिष्यमाणानि |
सम्बोधनम् | तुड्डिष्यमाण | तुड्डिष्यमाणे | तुड्डिष्यमाणानि |
द्वितीया | तुड्डिष्यमाणम् | तुड्डिष्यमाणे | तुड्डिष्यमाणानि |
तृतीया | तुड्डिष्यमाणेन | तुड्डिष्यमाणाभ्याम् | तुड्डिष्यमाणैः |
चतुर्थी | तुड्डिष्यमाणाय | तुड्डिष्यमाणाभ्याम् | तुड्डिष्यमाणेभ्यः |
पञ्चमी | तुड्डिष्यमाणात् | तुड्डिष्यमाणाभ्याम् | तुड्डिष्यमाणेभ्यः |
षष्ठी | तुड्डिष्यमाणस्य | तुड्डिष्यमाणयोः | तुड्डिष्यमाणानाम् |
सप्तमी | तुड्डिष्यमाणे | तुड्डिष्यमाणयोः | तुड्डिष्यमाणेषु |