सुबन्तावली तुड्डिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुड्डिष्यन् | तुड्डिष्यन्तौ | तुड्डिष्यन्तः |
सम्बोधनम् | तुड्डिष्यन् | तुड्डिष्यन्तौ | तुड्डिष्यन्तः |
द्वितीया | तुड्डिष्यन्तम् | तुड्डिष्यन्तौ | तुड्डिष्यतः |
तृतीया | तुड्डिष्यता | तुड्डिष्यद्भ्याम् | तुड्डिष्यद्भिः |
चतुर्थी | तुड्डिष्यते | तुड्डिष्यद्भ्याम् | तुड्डिष्यद्भ्यः |
पञ्चमी | तुड्डिष्यतः | तुड्डिष्यद्भ्याम् | तुड्डिष्यद्भ्यः |
षष्ठी | तुड्डिष्यतः | तुड्डिष्यतोः | तुड्डिष्यताम् |
सप्तमी | तुड्डिष्यति | तुड्डिष्यतोः | तुड्डिष्यत्सु |