सुबन्तावली तुड्डितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुड्डितवत् | तुड्डितवन्ती तुड्डितवती | तुड्डितवन्ति |
सम्बोधनम् | तुड्डितवत् | तुड्डितवन्ती तुड्डितवती | तुड्डितवन्ति |
द्वितीया | तुड्डितवत् | तुड्डितवन्ती तुड्डितवती | तुड्डितवन्ति |
तृतीया | तुड्डितवता | तुड्डितवद्भ्याम् | तुड्डितवद्भिः |
चतुर्थी | तुड्डितवते | तुड्डितवद्भ्याम् | तुड्डितवद्भ्यः |
पञ्चमी | तुड्डितवतः | तुड्डितवद्भ्याम् | तुड्डितवद्भ्यः |
षष्ठी | तुड्डितवतः | तुड्डितवतोः | तुड्डितवताम् |
सप्तमी | तुड्डितवति | तुड्डितवतोः | तुड्डितवत्सु |