Conjugation tables of ?traṃs
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
traṃsayāmi
traṃsayāvaḥ
traṃsayāmaḥ
Second
traṃsayasi
traṃsayathaḥ
traṃsayatha
Third
traṃsayati
traṃsayataḥ
traṃsayanti
Middle
Singular
Dual
Plural
First
traṃsaye
traṃsayāvahe
traṃsayāmahe
Second
traṃsayase
traṃsayethe
traṃsayadhve
Third
traṃsayate
traṃsayete
traṃsayante
Passive
Singular
Dual
Plural
First
traṃsye
traṃsyāvahe
traṃsyāmahe
Second
traṃsyase
traṃsyethe
traṃsyadhve
Third
traṃsyate
traṃsyete
traṃsyante
Imperfect
Active
Singular
Dual
Plural
First
atraṃsayam
atraṃsayāva
atraṃsayāma
Second
atraṃsayaḥ
atraṃsayatam
atraṃsayata
Third
atraṃsayat
atraṃsayatām
atraṃsayan
Middle
Singular
Dual
Plural
First
atraṃsaye
atraṃsayāvahi
atraṃsayāmahi
Second
atraṃsayathāḥ
atraṃsayethām
atraṃsayadhvam
Third
atraṃsayata
atraṃsayetām
atraṃsayanta
Passive
Singular
Dual
Plural
First
atraṃsye
atraṃsyāvahi
atraṃsyāmahi
Second
atraṃsyathāḥ
atraṃsyethām
atraṃsyadhvam
Third
atraṃsyata
atraṃsyetām
atraṃsyanta
Optative
Active
Singular
Dual
Plural
First
traṃsayeyam
traṃsayeva
traṃsayema
Second
traṃsayeḥ
traṃsayetam
traṃsayeta
Third
traṃsayet
traṃsayetām
traṃsayeyuḥ
Middle
Singular
Dual
Plural
First
traṃsayeya
traṃsayevahi
traṃsayemahi
Second
traṃsayethāḥ
traṃsayeyāthām
traṃsayedhvam
Third
traṃsayeta
traṃsayeyātām
traṃsayeran
Passive
Singular
Dual
Plural
First
traṃsyeya
traṃsyevahi
traṃsyemahi
Second
traṃsyethāḥ
traṃsyeyāthām
traṃsyedhvam
Third
traṃsyeta
traṃsyeyātām
traṃsyeran
Imperative
Active
Singular
Dual
Plural
First
traṃsayāni
traṃsayāva
traṃsayāma
Second
traṃsaya
traṃsayatam
traṃsayata
Third
traṃsayatu
traṃsayatām
traṃsayantu
Middle
Singular
Dual
Plural
First
traṃsayai
traṃsayāvahai
traṃsayāmahai
Second
traṃsayasva
traṃsayethām
traṃsayadhvam
Third
traṃsayatām
traṃsayetām
traṃsayantām
Passive
Singular
Dual
Plural
First
traṃsyai
traṃsyāvahai
traṃsyāmahai
Second
traṃsyasva
traṃsyethām
traṃsyadhvam
Third
traṃsyatām
traṃsyetām
traṃsyantām
Future
Active
Singular
Dual
Plural
First
traṃsayiṣyāmi
traṃsayiṣyāvaḥ
traṃsayiṣyāmaḥ
Second
traṃsayiṣyasi
traṃsayiṣyathaḥ
traṃsayiṣyatha
Third
traṃsayiṣyati
traṃsayiṣyataḥ
traṃsayiṣyanti
Middle
Singular
Dual
Plural
First
traṃsayiṣye
traṃsayiṣyāvahe
traṃsayiṣyāmahe
Second
traṃsayiṣyase
traṃsayiṣyethe
traṃsayiṣyadhve
Third
traṃsayiṣyate
traṃsayiṣyete
traṃsayiṣyante
Future2
Active
Singular
Dual
Plural
First
traṃsayitāsmi
traṃsayitāsvaḥ
traṃsayitāsmaḥ
Second
traṃsayitāsi
traṃsayitāsthaḥ
traṃsayitāstha
Third
traṃsayitā
traṃsayitārau
traṃsayitāraḥ
Participles
Past Passive Participle
traṃsita
m.
n.
traṃsitā
f.
Past Active Participle
traṃsitavat
m.
n.
traṃsitavatī
f.
Present Active Participle
traṃsayat
m.
n.
traṃsayantī
f.
Present Middle Participle
traṃsayamāna
m.
n.
traṃsayamānā
f.
Present Passive Participle
traṃsyamāna
m.
n.
traṃsyamānā
f.
Future Active Participle
traṃsayiṣyat
m.
n.
traṃsayiṣyantī
f.
Future Middle Participle
traṃsayiṣyamāṇa
m.
n.
traṃsayiṣyamāṇā
f.
Future Passive Participle
traṃsayitavya
m.
n.
traṃsayitavyā
f.
Future Passive Participle
traṃsya
m.
n.
traṃsyā
f.
Future Passive Participle
traṃsanīya
m.
n.
traṃsanīyā
f.
Indeclinable forms
Infinitive
traṃsayitum
Absolutive
traṃsayitvā
Absolutive
-traṃsya
Periphrastic Perfect
traṃsayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024