Declension table of ?traṃsita

Deva

NeuterSingularDualPlural
Nominativetraṃsitam traṃsite traṃsitāni
Vocativetraṃsita traṃsite traṃsitāni
Accusativetraṃsitam traṃsite traṃsitāni
Instrumentaltraṃsitena traṃsitābhyām traṃsitaiḥ
Dativetraṃsitāya traṃsitābhyām traṃsitebhyaḥ
Ablativetraṃsitāt traṃsitābhyām traṃsitebhyaḥ
Genitivetraṃsitasya traṃsitayoḥ traṃsitānām
Locativetraṃsite traṃsitayoḥ traṃsiteṣu

Compound traṃsita -

Adverb -traṃsitam -traṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria