Declension table of ?traṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetraṃsayiṣyantī traṃsayiṣyantyau traṃsayiṣyantyaḥ
Vocativetraṃsayiṣyanti traṃsayiṣyantyau traṃsayiṣyantyaḥ
Accusativetraṃsayiṣyantīm traṃsayiṣyantyau traṃsayiṣyantīḥ
Instrumentaltraṃsayiṣyantyā traṃsayiṣyantībhyām traṃsayiṣyantībhiḥ
Dativetraṃsayiṣyantyai traṃsayiṣyantībhyām traṃsayiṣyantībhyaḥ
Ablativetraṃsayiṣyantyāḥ traṃsayiṣyantībhyām traṃsayiṣyantībhyaḥ
Genitivetraṃsayiṣyantyāḥ traṃsayiṣyantyoḥ traṃsayiṣyantīnām
Locativetraṃsayiṣyantyām traṃsayiṣyantyoḥ traṃsayiṣyantīṣu

Compound traṃsayiṣyanti - traṃsayiṣyantī -

Adverb -traṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria