Declension table of ?traṃsayitavya

Deva

NeuterSingularDualPlural
Nominativetraṃsayitavyam traṃsayitavye traṃsayitavyāni
Vocativetraṃsayitavya traṃsayitavye traṃsayitavyāni
Accusativetraṃsayitavyam traṃsayitavye traṃsayitavyāni
Instrumentaltraṃsayitavyena traṃsayitavyābhyām traṃsayitavyaiḥ
Dativetraṃsayitavyāya traṃsayitavyābhyām traṃsayitavyebhyaḥ
Ablativetraṃsayitavyāt traṃsayitavyābhyām traṃsayitavyebhyaḥ
Genitivetraṃsayitavyasya traṃsayitavyayoḥ traṃsayitavyānām
Locativetraṃsayitavye traṃsayitavyayoḥ traṃsayitavyeṣu

Compound traṃsayitavya -

Adverb -traṃsayitavyam -traṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria