Declension table of ?traṃsitavatī

Deva

FeminineSingularDualPlural
Nominativetraṃsitavatī traṃsitavatyau traṃsitavatyaḥ
Vocativetraṃsitavati traṃsitavatyau traṃsitavatyaḥ
Accusativetraṃsitavatīm traṃsitavatyau traṃsitavatīḥ
Instrumentaltraṃsitavatyā traṃsitavatībhyām traṃsitavatībhiḥ
Dativetraṃsitavatyai traṃsitavatībhyām traṃsitavatībhyaḥ
Ablativetraṃsitavatyāḥ traṃsitavatībhyām traṃsitavatībhyaḥ
Genitivetraṃsitavatyāḥ traṃsitavatyoḥ traṃsitavatīnām
Locativetraṃsitavatyām traṃsitavatyoḥ traṃsitavatīṣu

Compound traṃsitavati - traṃsitavatī -

Adverb -traṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria