Declension table of ?traṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetraṃsayiṣyamāṇam traṃsayiṣyamāṇe traṃsayiṣyamāṇāni
Vocativetraṃsayiṣyamāṇa traṃsayiṣyamāṇe traṃsayiṣyamāṇāni
Accusativetraṃsayiṣyamāṇam traṃsayiṣyamāṇe traṃsayiṣyamāṇāni
Instrumentaltraṃsayiṣyamāṇena traṃsayiṣyamāṇābhyām traṃsayiṣyamāṇaiḥ
Dativetraṃsayiṣyamāṇāya traṃsayiṣyamāṇābhyām traṃsayiṣyamāṇebhyaḥ
Ablativetraṃsayiṣyamāṇāt traṃsayiṣyamāṇābhyām traṃsayiṣyamāṇebhyaḥ
Genitivetraṃsayiṣyamāṇasya traṃsayiṣyamāṇayoḥ traṃsayiṣyamāṇānām
Locativetraṃsayiṣyamāṇe traṃsayiṣyamāṇayoḥ traṃsayiṣyamāṇeṣu

Compound traṃsayiṣyamāṇa -

Adverb -traṃsayiṣyamāṇam -traṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria