Declension table of ?traṃsayitavya

Deva

MasculineSingularDualPlural
Nominativetraṃsayitavyaḥ traṃsayitavyau traṃsayitavyāḥ
Vocativetraṃsayitavya traṃsayitavyau traṃsayitavyāḥ
Accusativetraṃsayitavyam traṃsayitavyau traṃsayitavyān
Instrumentaltraṃsayitavyena traṃsayitavyābhyām traṃsayitavyaiḥ traṃsayitavyebhiḥ
Dativetraṃsayitavyāya traṃsayitavyābhyām traṃsayitavyebhyaḥ
Ablativetraṃsayitavyāt traṃsayitavyābhyām traṃsayitavyebhyaḥ
Genitivetraṃsayitavyasya traṃsayitavyayoḥ traṃsayitavyānām
Locativetraṃsayitavye traṃsayitavyayoḥ traṃsayitavyeṣu

Compound traṃsayitavya -

Adverb -traṃsayitavyam -traṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria