Declension table of ?traṃsitavat

Deva

MasculineSingularDualPlural
Nominativetraṃsitavān traṃsitavantau traṃsitavantaḥ
Vocativetraṃsitavan traṃsitavantau traṃsitavantaḥ
Accusativetraṃsitavantam traṃsitavantau traṃsitavataḥ
Instrumentaltraṃsitavatā traṃsitavadbhyām traṃsitavadbhiḥ
Dativetraṃsitavate traṃsitavadbhyām traṃsitavadbhyaḥ
Ablativetraṃsitavataḥ traṃsitavadbhyām traṃsitavadbhyaḥ
Genitivetraṃsitavataḥ traṃsitavatoḥ traṃsitavatām
Locativetraṃsitavati traṃsitavatoḥ traṃsitavatsu

Compound traṃsitavat -

Adverb -traṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria