Conjugation tables of tañc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttanacmi tañcvaḥ tañcmaḥ
Secondtanakṣi taṅkthaḥ taṅktha
Thirdtanakti taṅktaḥ tañcanti


PassiveSingularDualPlural
Firsttacye tacyāvahe tacyāmahe
Secondtacyase tacyethe tacyadhve
Thirdtacyate tacyete tacyante


Imperfect

ActiveSingularDualPlural
Firstatanacam atañcva atañcma
Secondatanak ataṅktam ataṅkta
Thirdatanak ataṅktām atañcan


PassiveSingularDualPlural
Firstatacye atacyāvahi atacyāmahi
Secondatacyathāḥ atacyethām atacyadhvam
Thirdatacyata atacyetām atacyanta


Optative

ActiveSingularDualPlural
Firsttañcyām tañcyāva tañcyāma
Secondtañcyāḥ tañcyātam tañcyāta
Thirdtañcyāt tañcyātām tañcyuḥ


PassiveSingularDualPlural
Firsttacyeya tacyevahi tacyemahi
Secondtacyethāḥ tacyeyāthām tacyedhvam
Thirdtacyeta tacyeyātām tacyeran


Imperative

ActiveSingularDualPlural
Firsttanacāni tanacāva tanacāma
Secondtaṅgdhi taṅktam taṅkta
Thirdtanaktu taṅktām tañcantu


PassiveSingularDualPlural
Firsttacyai tacyāvahai tacyāmahai
Secondtacyasva tacyethām tacyadhvam
Thirdtacyatām tacyetām tacyantām


Future

ActiveSingularDualPlural
Firsttañciṣyāmi taṅkṣyāmi tañciṣyāvaḥ taṅkṣyāvaḥ tañciṣyāmaḥ taṅkṣyāmaḥ
Secondtañciṣyasi taṅkṣyasi tañciṣyathaḥ taṅkṣyathaḥ tañciṣyatha taṅkṣyatha
Thirdtañciṣyati taṅkṣyati tañciṣyataḥ taṅkṣyataḥ tañciṣyanti taṅkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttañcitāsmi taṅktāsmi tañcitāsvaḥ taṅktāsvaḥ tañcitāsmaḥ taṅktāsmaḥ
Secondtañcitāsi taṅktāsi tañcitāsthaḥ taṅktāsthaḥ tañcitāstha taṅktāstha
Thirdtañcitā taṅktā tañcitārau taṅktārau tañcitāraḥ taṅktāraḥ


Perfect

ActiveSingularDualPlural
Firsttatañca tatañciva tatañcima
Secondtatañcitha tatañcathuḥ tatañca
Thirdtatañca tatañcatuḥ tatañcuḥ


Benedictive

ActiveSingularDualPlural
Firsttacyāsam tacyāsva tacyāsma
Secondtacyāḥ tacyāstam tacyāsta
Thirdtacyāt tacyāstām tacyāsuḥ

Participles

Past Passive Participle
takta m. n. taktā f.

Past Active Participle
taktavat m. n. taktavatī f.

Present Active Participle
tañcat m. n. tañcatī f.

Present Passive Participle
tacyamāna m. n. tacyamānā f.

Future Active Participle
taṅkṣyat m. n. taṅkṣyantī f.

Future Active Participle
tañciṣyat m. n. tañciṣyantī f.

Future Passive Participle
taṅktavya m. n. taṅktavyā f.

Future Passive Participle
tañcitavya m. n. tañcitavyā f.

Future Passive Participle
taṅkya m. n. taṅkyā f.

Future Passive Participle
tañcanīya m. n. tañcanīyā f.

Perfect Active Participle
tatañcvas m. n. tatañcuṣī f.

Indeclinable forms

Infinitive
tañcitum

Infinitive
taṅktum

Absolutive
tañcitvā

Absolutive
taktvā

Absolutive
-tacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria