Declension table of ?tañcitavya

Deva

MasculineSingularDualPlural
Nominativetañcitavyaḥ tañcitavyau tañcitavyāḥ
Vocativetañcitavya tañcitavyau tañcitavyāḥ
Accusativetañcitavyam tañcitavyau tañcitavyān
Instrumentaltañcitavyena tañcitavyābhyām tañcitavyaiḥ tañcitavyebhiḥ
Dativetañcitavyāya tañcitavyābhyām tañcitavyebhyaḥ
Ablativetañcitavyāt tañcitavyābhyām tañcitavyebhyaḥ
Genitivetañcitavyasya tañcitavyayoḥ tañcitavyānām
Locativetañcitavye tañcitavyayoḥ tañcitavyeṣu

Compound tañcitavya -

Adverb -tañcitavyam -tañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria