तिङन्तावली तञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतनक्ति तङ्क्तः तञ्चन्ति
मध्यमतनक्षि तङ्क्थः तङ्क्थ
उत्तमतनच्मि तञ्च्वः तञ्च्मः


कर्मणिएकद्विबहु
प्रथमतच्यते तच्येते तच्यन्ते
मध्यमतच्यसे तच्येथे तच्यध्वे
उत्तमतच्ये तच्यावहे तच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतनक् अतङ्क्ताम् अतञ्चन्
मध्यमअतनक् अतङ्क्तम् अतङ्क्त
उत्तमअतनचम् अतञ्च्व अतञ्च्म


कर्मणिएकद्विबहु
प्रथमअतच्यत अतच्येताम् अतच्यन्त
मध्यमअतच्यथाः अतच्येथाम् अतच्यध्वम्
उत्तमअतच्ये अतच्यावहि अतच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतञ्च्यात् तञ्च्याताम् तञ्च्युः
मध्यमतञ्च्याः तञ्च्यातम् तञ्च्यात
उत्तमतञ्च्याम् तञ्च्याव तञ्च्याम


कर्मणिएकद्विबहु
प्रथमतच्येत तच्येयाताम् तच्येरन्
मध्यमतच्येथाः तच्येयाथाम् तच्येध्वम्
उत्तमतच्येय तच्येवहि तच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतनक्तु तङ्क्ताम् तञ्चन्तु
मध्यमतङ्ग्धि तङ्क्तम् तङ्क्त
उत्तमतनचानि तनचाव तनचाम


कर्मणिएकद्विबहु
प्रथमतच्यताम् तच्येताम् तच्यन्ताम्
मध्यमतच्यस्व तच्येथाम् तच्यध्वम्
उत्तमतच्यै तच्यावहै तच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतञ्चिष्यति तङ्क्ष्यति तञ्चिष्यतः तङ्क्ष्यतः तञ्चिष्यन्ति तङ्क्ष्यन्ति
मध्यमतञ्चिष्यसि तङ्क्ष्यसि तञ्चिष्यथः तङ्क्ष्यथः तञ्चिष्यथ तङ्क्ष्यथ
उत्तमतञ्चिष्यामि तङ्क्ष्यामि तञ्चिष्यावः तङ्क्ष्यावः तञ्चिष्यामः तङ्क्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतञ्चिता तङ्क्ता तञ्चितारौ तङ्क्तारौ तञ्चितारः तङ्क्तारः
मध्यमतञ्चितासि तङ्क्तासि तञ्चितास्थः तङ्क्तास्थः तञ्चितास्थ तङ्क्तास्थ
उत्तमतञ्चितास्मि तङ्क्तास्मि तञ्चितास्वः तङ्क्तास्वः तञ्चितास्मः तङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततञ्च ततञ्चतुः ततञ्चुः
मध्यमततञ्चिथ ततञ्चथुः ततञ्च
उत्तमततञ्च ततञ्चिव ततञ्चिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतच्यात् तच्यास्ताम् तच्यासुः
मध्यमतच्याः तच्यास्तम् तच्यास्त
उत्तमतच्यासम् तच्यास्व तच्यास्म

कृदन्त

क्त
तक्त m. n. तक्ता f.

क्तवतु
तक्तवत् m. n. तक्तवती f.

शतृ
तञ्चत् m. n. तञ्चती f.

शानच् कर्मणि
तच्यमान m. n. तच्यमाना f.

लुडादेश पर
तङ्क्ष्यत् m. n. तङ्क्ष्यन्ती f.

लुडादेश पर
तञ्चिष्यत् m. n. तञ्चिष्यन्ती f.

तव्य
तङ्क्तव्य m. n. तङ्क्तव्या f.

तव्य
तञ्चितव्य m. n. तञ्चितव्या f.

यत्
तङ्क्य m. n. तङ्क्या f.

अनीयर्
तञ्चनीय m. n. तञ्चनीया f.

लिडादेश पर
ततञ्च्वस् m. n. ततञ्चुषी f.

अव्यय

तुमुन्
तञ्चितुम्

तुमुन्
तङ्क्तुम्

क्त्वा
तञ्चित्वा

क्त्वा
तक्त्वा

ल्यप्
॰तच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria