Declension table of ?tañcitavya

Deva

NeuterSingularDualPlural
Nominativetañcitavyam tañcitavye tañcitavyāni
Vocativetañcitavya tañcitavye tañcitavyāni
Accusativetañcitavyam tañcitavye tañcitavyāni
Instrumentaltañcitavyena tañcitavyābhyām tañcitavyaiḥ
Dativetañcitavyāya tañcitavyābhyām tañcitavyebhyaḥ
Ablativetañcitavyāt tañcitavyābhyām tañcitavyebhyaḥ
Genitivetañcitavyasya tañcitavyayoḥ tañcitavyānām
Locativetañcitavye tañcitavyayoḥ tañcitavyeṣu

Compound tañcitavya -

Adverb -tañcitavyam -tañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria