Declension table of ?tañcanīya

Deva

MasculineSingularDualPlural
Nominativetañcanīyaḥ tañcanīyau tañcanīyāḥ
Vocativetañcanīya tañcanīyau tañcanīyāḥ
Accusativetañcanīyam tañcanīyau tañcanīyān
Instrumentaltañcanīyena tañcanīyābhyām tañcanīyaiḥ tañcanīyebhiḥ
Dativetañcanīyāya tañcanīyābhyām tañcanīyebhyaḥ
Ablativetañcanīyāt tañcanīyābhyām tañcanīyebhyaḥ
Genitivetañcanīyasya tañcanīyayoḥ tañcanīyānām
Locativetañcanīye tañcanīyayoḥ tañcanīyeṣu

Compound tañcanīya -

Adverb -tañcanīyam -tañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria