Declension table of ?taṅkṣyantī

Deva

FeminineSingularDualPlural
Nominativetaṅkṣyantī taṅkṣyantyau taṅkṣyantyaḥ
Vocativetaṅkṣyanti taṅkṣyantyau taṅkṣyantyaḥ
Accusativetaṅkṣyantīm taṅkṣyantyau taṅkṣyantīḥ
Instrumentaltaṅkṣyantyā taṅkṣyantībhyām taṅkṣyantībhiḥ
Dativetaṅkṣyantyai taṅkṣyantībhyām taṅkṣyantībhyaḥ
Ablativetaṅkṣyantyāḥ taṅkṣyantībhyām taṅkṣyantībhyaḥ
Genitivetaṅkṣyantyāḥ taṅkṣyantyoḥ taṅkṣyantīnām
Locativetaṅkṣyantyām taṅkṣyantyoḥ taṅkṣyantīṣu

Compound taṅkṣyanti - taṅkṣyantī -

Adverb -taṅkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria