Declension table of ?tañcatī

Deva

FeminineSingularDualPlural
Nominativetañcatī tañcatyau tañcatyaḥ
Vocativetañcati tañcatyau tañcatyaḥ
Accusativetañcatīm tañcatyau tañcatīḥ
Instrumentaltañcatyā tañcatībhyām tañcatībhiḥ
Dativetañcatyai tañcatībhyām tañcatībhyaḥ
Ablativetañcatyāḥ tañcatībhyām tañcatībhyaḥ
Genitivetañcatyāḥ tañcatyoḥ tañcatīnām
Locativetañcatyām tañcatyoḥ tañcatīṣu

Compound tañcati - tañcatī -

Adverb -tañcati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria