Conjugation tables of pūla

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūlāmi pūlāvaḥ pūlāmaḥ
Secondpūlasi pūlathaḥ pūlatha
Thirdpūlati pūlataḥ pūlanti


MiddleSingularDualPlural
Firstpūle pūlāvahe pūlāmahe
Secondpūlase pūlethe pūladhve
Thirdpūlate pūlete pūlante


PassiveSingularDualPlural
Firstpūlaye pūlayāvahe pūlayāmahe
Secondpūlayase pūlayethe pūlayadhve
Thirdpūlayate pūlayete pūlayante


Imperfect

ActiveSingularDualPlural
Firstapūlam apūlāva apūlāma
Secondapūlaḥ apūlatam apūlata
Thirdapūlat apūlatām apūlan


MiddleSingularDualPlural
Firstapūle apūlāvahi apūlāmahi
Secondapūlathāḥ apūlethām apūladhvam
Thirdapūlata apūletām apūlanta


PassiveSingularDualPlural
Firstapūlaye apūlayāvahi apūlayāmahi
Secondapūlayathāḥ apūlayethām apūlayadhvam
Thirdapūlayata apūlayetām apūlayanta


Optative

ActiveSingularDualPlural
Firstpūleyam pūleva pūlema
Secondpūleḥ pūletam pūleta
Thirdpūlet pūletām pūleyuḥ


MiddleSingularDualPlural
Firstpūleya pūlevahi pūlemahi
Secondpūlethāḥ pūleyāthām pūledhvam
Thirdpūleta pūleyātām pūleran


PassiveSingularDualPlural
Firstpūlayeya pūlayevahi pūlayemahi
Secondpūlayethāḥ pūlayeyāthām pūlayedhvam
Thirdpūlayeta pūlayeyātām pūlayeran


Imperative

ActiveSingularDualPlural
Firstpūlāni pūlāva pūlāma
Secondpūla pūlatam pūlata
Thirdpūlatu pūlatām pūlantu


MiddleSingularDualPlural
Firstpūlai pūlāvahai pūlāmahai
Secondpūlasva pūlethām pūladhvam
Thirdpūlatām pūletām pūlantām


PassiveSingularDualPlural
Firstpūlayai pūlayāvahai pūlayāmahai
Secondpūlayasva pūlayethām pūlayadhvam
Thirdpūlayatām pūlayetām pūlayantām


Future

ActiveSingularDualPlural
Firstpūleṣyāmi pūleṣyāvaḥ pūleṣyāmaḥ
Secondpūleṣyasi pūleṣyathaḥ pūleṣyatha
Thirdpūleṣyati pūleṣyataḥ pūleṣyanti


MiddleSingularDualPlural
Firstpūleṣye pūleṣyāvahe pūleṣyāmahe
Secondpūleṣyase pūleṣyethe pūleṣyadhve
Thirdpūleṣyate pūleṣyete pūleṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūletāsmi pūletāsvaḥ pūletāsmaḥ
Secondpūletāsi pūletāsthaḥ pūletāstha
Thirdpūletā pūletārau pūletāraḥ


Perfect

ActiveSingularDualPlural
Firstpupūlā pupūleva pupūlema
Secondpupūletha pupūlāthuḥ pupūlā
Thirdpupūlā pupūlātuḥ pupūloḥ


MiddleSingularDualPlural
Firstpupūlai pupūlevahe pupūlemahe
Secondpupūleṣe pupūlāthe pupūledhve
Thirdpupūlai pupūlāte pupūlere


Benedictive

ActiveSingularDualPlural
Firstpūlayāsam pūlayāsva pūlayāsma
Secondpūlayāḥ pūlayāstam pūlayāsta
Thirdpūlayāt pūlayāstām pūlayāsuḥ

Participles

Past Passive Participle
pūlata m. n. pūlatā f.

Past Active Participle
pūlatavat m. n. pūlatavatī f.

Present Active Participle
pūlat m. n. pūlantī f.

Present Middle Participle
pūlamāna m. n. pūlamānā f.

Present Passive Participle
pūlayamāna m. n. pūlayamānā f.

Future Active Participle
pūleṣyat m. n. pūleṣyantī f.

Future Middle Participle
pūleṣyamāṇa m. n. pūleṣyamāṇā f.

Future Passive Participle
pūletavya m. n. pūletavyā f.

Future Passive Participle
pūlaya m. n. pūlayā f.

Future Passive Participle
pūlānīya m. n. pūlānīyā f.

Perfect Active Participle
pupūlavas m. n. pupūloṣī f.

Perfect Middle Participle
pupūlāna m. n. pupūlānā f.

Indeclinable forms

Infinitive
pūletum

Absolutive
pūlatvā

Absolutive
-pūlatya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria