Declension table of ?pūleṣyat

Deva

MasculineSingularDualPlural
Nominativepūleṣyan pūleṣyantau pūleṣyantaḥ
Vocativepūleṣyan pūleṣyantau pūleṣyantaḥ
Accusativepūleṣyantam pūleṣyantau pūleṣyataḥ
Instrumentalpūleṣyatā pūleṣyadbhyām pūleṣyadbhiḥ
Dativepūleṣyate pūleṣyadbhyām pūleṣyadbhyaḥ
Ablativepūleṣyataḥ pūleṣyadbhyām pūleṣyadbhyaḥ
Genitivepūleṣyataḥ pūleṣyatoḥ pūleṣyatām
Locativepūleṣyati pūleṣyatoḥ pūleṣyatsu

Compound pūleṣyat -

Adverb -pūleṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria