तिङन्तावली पूल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपूलति पूलतः पूलन्ति
मध्यमपूलसि पूलथः पूलथ
उत्तमपूलामि पूलावः पूलामः


आत्मनेपदेएकद्विबहु
प्रथमपूलते पूलेते पूलन्ते
मध्यमपूलसे पूलेथे पूलध्वे
उत्तमपूले पूलावहे पूलामहे


कर्मणिएकद्विबहु
प्रथमपूलयते पूलयेते पूलयन्ते
मध्यमपूलयसे पूलयेथे पूलयध्वे
उत्तमपूलये पूलयावहे पूलयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपूलत् अपूलताम् अपूलन्
मध्यमअपूलः अपूलतम् अपूलत
उत्तमअपूलम् अपूलाव अपूलाम


आत्मनेपदेएकद्विबहु
प्रथमअपूलत अपूलेताम् अपूलन्त
मध्यमअपूलथाः अपूलेथाम् अपूलध्वम्
उत्तमअपूले अपूलावहि अपूलामहि


कर्मणिएकद्विबहु
प्रथमअपूलयत अपूलयेताम् अपूलयन्त
मध्यमअपूलयथाः अपूलयेथाम् अपूलयध्वम्
उत्तमअपूलये अपूलयावहि अपूलयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपूलेत् पूलेताम् पूलेयुः
मध्यमपूलेः पूलेतम् पूलेत
उत्तमपूलेयम् पूलेव पूलेम


आत्मनेपदेएकद्विबहु
प्रथमपूलेत पूलेयाताम् पूलेरन्
मध्यमपूलेथाः पूलेयाथाम् पूलेध्वम्
उत्तमपूलेय पूलेवहि पूलेमहि


कर्मणिएकद्विबहु
प्रथमपूलयेत पूलयेयाताम् पूलयेरन्
मध्यमपूलयेथाः पूलयेयाथाम् पूलयेध्वम्
उत्तमपूलयेय पूलयेवहि पूलयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपूलतु पूलताम् पूलन्तु
मध्यमपूल पूलतम् पूलत
उत्तमपूलानि पूलाव पूलाम


आत्मनेपदेएकद्विबहु
प्रथमपूलताम् पूलेताम् पूलन्ताम्
मध्यमपूलस्व पूलेथाम् पूलध्वम्
उत्तमपूलै पूलावहै पूलामहै


कर्मणिएकद्विबहु
प्रथमपूलयताम् पूलयेताम् पूलयन्ताम्
मध्यमपूलयस्व पूलयेथाम् पूलयध्वम्
उत्तमपूलयै पूलयावहै पूलयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपूलेष्यति पूलेष्यतः पूलेष्यन्ति
मध्यमपूलेष्यसि पूलेष्यथः पूलेष्यथ
उत्तमपूलेष्यामि पूलेष्यावः पूलेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपूलेष्यते पूलेष्येते पूलेष्यन्ते
मध्यमपूलेष्यसे पूलेष्येथे पूलेष्यध्वे
उत्तमपूलेष्ये पूलेष्यावहे पूलेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपूलेता पूलेतारौ पूलेतारः
मध्यमपूलेतासि पूलेतास्थः पूलेतास्थ
उत्तमपूलेतास्मि पूलेतास्वः पूलेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुपूला पुपूलातुः पुपूलोः
मध्यमपुपूलेथ पुपूलाथुः पुपूला
उत्तमपुपूला पुपूलेव पुपूलेम


आत्मनेपदेएकद्विबहु
प्रथमपुपूलै पुपूलाते पुपूलेरे
मध्यमपुपूलेषे पुपूलाथे पुपूलेध्वे
उत्तमपुपूलै पुपूलेवहे पुपूलेमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपूलयात् पूलयास्ताम् पूलयासुः
मध्यमपूलयाः पूलयास्तम् पूलयास्त
उत्तमपूलयासम् पूलयास्व पूलयास्म

कृदन्त

क्त
पूलत m. n. पूलता f.

क्तवतु
पूलतवत् m. n. पूलतवती f.

शतृ
पूलत् m. n. पूलन्ती f.

शानच्
पूलमान m. n. पूलमाना f.

शानच् कर्मणि
पूलयमान m. n. पूलयमाना f.

लुडादेश पर
पूलेष्यत् m. n. पूलेष्यन्ती f.

लुडादेश आत्म
पूलेष्यमाण m. n. पूलेष्यमाणा f.

तव्य
पूलेतव्य m. n. पूलेतव्या f.

यत्
पूलय m. n. पूलया f.

अनीयर्
पूलानीय m. n. पूलानीया f.

लिडादेश पर
पुपूलवस् m. n. पुपूलोषी f.

लिडादेश आत्म
पुपूलान m. n. पुपूलाना f.

अव्यय

तुमुन्
पूलेतुम्

क्त्वा
पूलत्वा

ल्यप्
॰पूलत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria