Declension table of ?pūleṣyat

Deva

NeuterSingularDualPlural
Nominativepūleṣyat pūleṣyantī pūleṣyatī pūleṣyanti
Vocativepūleṣyat pūleṣyantī pūleṣyatī pūleṣyanti
Accusativepūleṣyat pūleṣyantī pūleṣyatī pūleṣyanti
Instrumentalpūleṣyatā pūleṣyadbhyām pūleṣyadbhiḥ
Dativepūleṣyate pūleṣyadbhyām pūleṣyadbhyaḥ
Ablativepūleṣyataḥ pūleṣyadbhyām pūleṣyadbhyaḥ
Genitivepūleṣyataḥ pūleṣyatoḥ pūleṣyatām
Locativepūleṣyati pūleṣyatoḥ pūleṣyatsu

Adverb -pūleṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria