Declension table of ?pūletavya

Deva

NeuterSingularDualPlural
Nominativepūletavyam pūletavye pūletavyāni
Vocativepūletavya pūletavye pūletavyāni
Accusativepūletavyam pūletavye pūletavyāni
Instrumentalpūletavyena pūletavyābhyām pūletavyaiḥ
Dativepūletavyāya pūletavyābhyām pūletavyebhyaḥ
Ablativepūletavyāt pūletavyābhyām pūletavyebhyaḥ
Genitivepūletavyasya pūletavyayoḥ pūletavyānām
Locativepūletavye pūletavyayoḥ pūletavyeṣu

Compound pūletavya -

Adverb -pūletavyam -pūletavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria