Declension table of ?pūlaya

Deva

MasculineSingularDualPlural
Nominativepūlayaḥ pūlayau pūlayāḥ
Vocativepūlaya pūlayau pūlayāḥ
Accusativepūlayam pūlayau pūlayān
Instrumentalpūlayena pūlayābhyām pūlayaiḥ pūlayebhiḥ
Dativepūlayāya pūlayābhyām pūlayebhyaḥ
Ablativepūlayāt pūlayābhyām pūlayebhyaḥ
Genitivepūlayasya pūlayayoḥ pūlayānām
Locativepūlaye pūlayayoḥ pūlayeṣu

Compound pūlaya -

Adverb -pūlayam -pūlayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria