Declension table of ?pūlata

Deva

MasculineSingularDualPlural
Nominativepūlataḥ pūlatau pūlatāḥ
Vocativepūlata pūlatau pūlatāḥ
Accusativepūlatam pūlatau pūlatān
Instrumentalpūlatena pūlatābhyām pūlataiḥ pūlatebhiḥ
Dativepūlatāya pūlatābhyām pūlatebhyaḥ
Ablativepūlatāt pūlatābhyām pūlatebhyaḥ
Genitivepūlatasya pūlatayoḥ pūlatānām
Locativepūlate pūlatayoḥ pūlateṣu

Compound pūlata -

Adverb -pūlatam -pūlatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria