Declension table of ?pūlatavat

Deva

NeuterSingularDualPlural
Nominativepūlatavat pūlatavantī pūlatavatī pūlatavanti
Vocativepūlatavat pūlatavantī pūlatavatī pūlatavanti
Accusativepūlatavat pūlatavantī pūlatavatī pūlatavanti
Instrumentalpūlatavatā pūlatavadbhyām pūlatavadbhiḥ
Dativepūlatavate pūlatavadbhyām pūlatavadbhyaḥ
Ablativepūlatavataḥ pūlatavadbhyām pūlatavadbhyaḥ
Genitivepūlatavataḥ pūlatavatoḥ pūlatavatām
Locativepūlatavati pūlatavatoḥ pūlatavatsu

Adverb -pūlatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria