Conjugation tables of pīḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpīḍayāmi pīḍayāvaḥ pīḍayāmaḥ
Secondpīḍayasi pīḍayathaḥ pīḍayatha
Thirdpīḍayati pīḍayataḥ pīḍayanti


MiddleSingularDualPlural
Firstpīḍaye pīḍayāvahe pīḍayāmahe
Secondpīḍayase pīḍayethe pīḍayadhve
Thirdpīḍayate pīḍayete pīḍayante


PassiveSingularDualPlural
Firstpīḍye pīḍyāvahe pīḍyāmahe
Secondpīḍyase pīḍyethe pīḍyadhve
Thirdpīḍyate pīḍyete pīḍyante


Imperfect

ActiveSingularDualPlural
Firstapīḍayam apīḍayāva apīḍayāma
Secondapīḍayaḥ apīḍayatam apīḍayata
Thirdapīḍayat apīḍayatām apīḍayan


MiddleSingularDualPlural
Firstapīḍaye apīḍayāvahi apīḍayāmahi
Secondapīḍayathāḥ apīḍayethām apīḍayadhvam
Thirdapīḍayata apīḍayetām apīḍayanta


PassiveSingularDualPlural
Firstapīḍye apīḍyāvahi apīḍyāmahi
Secondapīḍyathāḥ apīḍyethām apīḍyadhvam
Thirdapīḍyata apīḍyetām apīḍyanta


Optative

ActiveSingularDualPlural
Firstpīḍayeyam pīḍayeva pīḍayema
Secondpīḍayeḥ pīḍayetam pīḍayeta
Thirdpīḍayet pīḍayetām pīḍayeyuḥ


MiddleSingularDualPlural
Firstpīḍayeya pīḍayevahi pīḍayemahi
Secondpīḍayethāḥ pīḍayeyāthām pīḍayedhvam
Thirdpīḍayeta pīḍayeyātām pīḍayeran


PassiveSingularDualPlural
Firstpīḍyeya pīḍyevahi pīḍyemahi
Secondpīḍyethāḥ pīḍyeyāthām pīḍyedhvam
Thirdpīḍyeta pīḍyeyātām pīḍyeran


Imperative

ActiveSingularDualPlural
Firstpīḍayāni pīḍayāva pīḍayāma
Secondpīḍaya pīḍayatam pīḍayata
Thirdpīḍayatu pīḍayatām pīḍayantu


MiddleSingularDualPlural
Firstpīḍayai pīḍayāvahai pīḍayāmahai
Secondpīḍayasva pīḍayethām pīḍayadhvam
Thirdpīḍayatām pīḍayetām pīḍayantām


PassiveSingularDualPlural
Firstpīḍyai pīḍyāvahai pīḍyāmahai
Secondpīḍyasva pīḍyethām pīḍyadhvam
Thirdpīḍyatām pīḍyetām pīḍyantām


Future

ActiveSingularDualPlural
Firstpīḍayiṣyāmi pīḍayiṣyāvaḥ pīḍayiṣyāmaḥ
Secondpīḍayiṣyasi pīḍayiṣyathaḥ pīḍayiṣyatha
Thirdpīḍayiṣyati pīḍayiṣyataḥ pīḍayiṣyanti


MiddleSingularDualPlural
Firstpīḍayiṣye pīḍayiṣyāvahe pīḍayiṣyāmahe
Secondpīḍayiṣyase pīḍayiṣyethe pīḍayiṣyadhve
Thirdpīḍayiṣyate pīḍayiṣyete pīḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpīḍayitāsmi pīḍayitāsvaḥ pīḍayitāsmaḥ
Secondpīḍayitāsi pīḍayitāsthaḥ pīḍayitāstha
Thirdpīḍayitā pīḍayitārau pīḍayitāraḥ


Aorist

ActiveSingularDualPlural
Firstapipīḍam apipīḍāva apipīḍāma
Secondapipīḍaḥ apipīḍatam apipīḍata
Thirdapipīḍat apipīḍatām apipīḍan


Injunctive

ActiveSingularDualPlural
Firstpipīḍam pipīḍāva pipīḍāma
Secondpipīḍaḥ pipīḍatam pipīḍata
Thirdpipīḍat pipīḍatām pipīḍan


MiddleSingularDualPlural
Firstpipīḍe pipīḍāvahi pipīḍāmahi
Secondpipīḍathāḥ pipīḍethām pipīḍadhvam
Thirdpipīḍata pipīḍetām pipīḍanta

Participles

Past Passive Participle
pīḍita m. n. pīḍitā f.

Past Active Participle
pīḍitavat m. n. pīḍitavatī f.

Present Active Participle
pīḍayat m. n. pīḍayantī f.

Present Middle Participle
pīḍayamāna m. n. pīḍayamānā f.

Present Passive Participle
pīḍyamāna m. n. pīḍyamānā f.

Future Active Participle
pīḍayiṣyat m. n. pīḍayiṣyantī f.

Future Middle Participle
pīḍayiṣyamāṇa m. n. pīḍayiṣyamāṇā f.

Future Passive Participle
pīḍayitavya m. n. pīḍayitavyā f.

Future Passive Participle
pīḍya m. n. pīḍyā f.

Future Passive Participle
pīḍanīya m. n. pīḍanīyā f.

Indeclinable forms

Infinitive
pīḍayitum

Absolutive
pīḍayitvā

Absolutive
-pīḍya

Periphrastic Perfect
pīḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria