तिङन्तावली पीड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपीडयति पीडयतः पीडयन्ति
मध्यमपीडयसि पीडयथः पीडयथ
उत्तमपीडयामि पीडयावः पीडयामः


आत्मनेपदेएकद्विबहु
प्रथमपीडयते पीडयेते पीडयन्ते
मध्यमपीडयसे पीडयेथे पीडयध्वे
उत्तमपीडये पीडयावहे पीडयामहे


कर्मणिएकद्विबहु
प्रथमपीड्यते पीड्येते पीड्यन्ते
मध्यमपीड्यसे पीड्येथे पीड्यध्वे
उत्तमपीड्ये पीड्यावहे पीड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपीडयत् अपीडयताम् अपीडयन्
मध्यमअपीडयः अपीडयतम् अपीडयत
उत्तमअपीडयम् अपीडयाव अपीडयाम


आत्मनेपदेएकद्विबहु
प्रथमअपीडयत अपीडयेताम् अपीडयन्त
मध्यमअपीडयथाः अपीडयेथाम् अपीडयध्वम्
उत्तमअपीडये अपीडयावहि अपीडयामहि


कर्मणिएकद्विबहु
प्रथमअपीड्यत अपीड्येताम् अपीड्यन्त
मध्यमअपीड्यथाः अपीड्येथाम् अपीड्यध्वम्
उत्तमअपीड्ये अपीड्यावहि अपीड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपीडयेत् पीडयेताम् पीडयेयुः
मध्यमपीडयेः पीडयेतम् पीडयेत
उत्तमपीडयेयम् पीडयेव पीडयेम


आत्मनेपदेएकद्विबहु
प्रथमपीडयेत पीडयेयाताम् पीडयेरन्
मध्यमपीडयेथाः पीडयेयाथाम् पीडयेध्वम्
उत्तमपीडयेय पीडयेवहि पीडयेमहि


कर्मणिएकद्विबहु
प्रथमपीड्येत पीड्येयाताम् पीड्येरन्
मध्यमपीड्येथाः पीड्येयाथाम् पीड्येध्वम्
उत्तमपीड्येय पीड्येवहि पीड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपीडयतु पीडयताम् पीडयन्तु
मध्यमपीडय पीडयतम् पीडयत
उत्तमपीडयानि पीडयाव पीडयाम


आत्मनेपदेएकद्विबहु
प्रथमपीडयताम् पीडयेताम् पीडयन्ताम्
मध्यमपीडयस्व पीडयेथाम् पीडयध्वम्
उत्तमपीडयै पीडयावहै पीडयामहै


कर्मणिएकद्विबहु
प्रथमपीड्यताम् पीड्येताम् पीड्यन्ताम्
मध्यमपीड्यस्व पीड्येथाम् पीड्यध्वम्
उत्तमपीड्यै पीड्यावहै पीड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपीडयिष्यति पीडयिष्यतः पीडयिष्यन्ति
मध्यमपीडयिष्यसि पीडयिष्यथः पीडयिष्यथ
उत्तमपीडयिष्यामि पीडयिष्यावः पीडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपीडयिष्यते पीडयिष्येते पीडयिष्यन्ते
मध्यमपीडयिष्यसे पीडयिष्येथे पीडयिष्यध्वे
उत्तमपीडयिष्ये पीडयिष्यावहे पीडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपीडयिता पीडयितारौ पीडयितारः
मध्यमपीडयितासि पीडयितास्थः पीडयितास्थ
उत्तमपीडयितास्मि पीडयितास्वः पीडयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपीडत् अपिपीडताम् अपिपीडन्
मध्यमअपिपीडः अपिपीडतम् अपिपीडत
उत्तमअपिपीडम् अपिपीडाव अपिपीडाम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमपिपीडत् पिपीडताम् पिपीडन्
मध्यमपिपीडः पिपीडतम् पिपीडत
उत्तमपिपीडम् पिपीडाव पिपीडाम


आत्मनेपदेएकद्विबहु
प्रथमपिपीडत पिपीडेताम् पिपीडन्त
मध्यमपिपीडथाः पिपीडेथाम् पिपीडध्वम्
उत्तमपिपीडे पिपीडावहि पिपीडामहि

कृदन्त

क्त
पीडित m. n. पीडिता f.

क्तवतु
पीडितवत् m. n. पीडितवती f.

शतृ
पीडयत् m. n. पीडयन्ती f.

शानच्
पीडयमान m. n. पीडयमाना f.

शानच् कर्मणि
पीड्यमान m. n. पीड्यमाना f.

लुडादेश पर
पीडयिष्यत् m. n. पीडयिष्यन्ती f.

लुडादेश आत्म
पीडयिष्यमाण m. n. पीडयिष्यमाणा f.

तव्य
पीडयितव्य m. n. पीडयितव्या f.

यत्
पीड्य m. n. पीड्या f.

अनीयर्
पीडनीय m. n. पीडनीया f.

अव्यय

तुमुन्
पीडयितुम्

क्त्वा
पीडयित्वा

ल्यप्
॰पीड्य

लिट्
पीडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria