Declension table of ?pīḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepīḍayiṣyamāṇā pīḍayiṣyamāṇe pīḍayiṣyamāṇāḥ
Vocativepīḍayiṣyamāṇe pīḍayiṣyamāṇe pīḍayiṣyamāṇāḥ
Accusativepīḍayiṣyamāṇām pīḍayiṣyamāṇe pīḍayiṣyamāṇāḥ
Instrumentalpīḍayiṣyamāṇayā pīḍayiṣyamāṇābhyām pīḍayiṣyamāṇābhiḥ
Dativepīḍayiṣyamāṇāyai pīḍayiṣyamāṇābhyām pīḍayiṣyamāṇābhyaḥ
Ablativepīḍayiṣyamāṇāyāḥ pīḍayiṣyamāṇābhyām pīḍayiṣyamāṇābhyaḥ
Genitivepīḍayiṣyamāṇāyāḥ pīḍayiṣyamāṇayoḥ pīḍayiṣyamāṇānām
Locativepīḍayiṣyamāṇāyām pīḍayiṣyamāṇayoḥ pīḍayiṣyamāṇāsu

Adverb -pīḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria