Declension table of ?pīḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepīḍayiṣyantī pīḍayiṣyantyau pīḍayiṣyantyaḥ
Vocativepīḍayiṣyanti pīḍayiṣyantyau pīḍayiṣyantyaḥ
Accusativepīḍayiṣyantīm pīḍayiṣyantyau pīḍayiṣyantīḥ
Instrumentalpīḍayiṣyantyā pīḍayiṣyantībhyām pīḍayiṣyantībhiḥ
Dativepīḍayiṣyantyai pīḍayiṣyantībhyām pīḍayiṣyantībhyaḥ
Ablativepīḍayiṣyantyāḥ pīḍayiṣyantībhyām pīḍayiṣyantībhyaḥ
Genitivepīḍayiṣyantyāḥ pīḍayiṣyantyoḥ pīḍayiṣyantīnām
Locativepīḍayiṣyantyām pīḍayiṣyantyoḥ pīḍayiṣyantīṣu

Compound pīḍayiṣyanti - pīḍayiṣyantī -

Adverb -pīḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria