Declension table of ?pīḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepīḍayiṣyamāṇaḥ pīḍayiṣyamāṇau pīḍayiṣyamāṇāḥ
Vocativepīḍayiṣyamāṇa pīḍayiṣyamāṇau pīḍayiṣyamāṇāḥ
Accusativepīḍayiṣyamāṇam pīḍayiṣyamāṇau pīḍayiṣyamāṇān
Instrumentalpīḍayiṣyamāṇena pīḍayiṣyamāṇābhyām pīḍayiṣyamāṇaiḥ pīḍayiṣyamāṇebhiḥ
Dativepīḍayiṣyamāṇāya pīḍayiṣyamāṇābhyām pīḍayiṣyamāṇebhyaḥ
Ablativepīḍayiṣyamāṇāt pīḍayiṣyamāṇābhyām pīḍayiṣyamāṇebhyaḥ
Genitivepīḍayiṣyamāṇasya pīḍayiṣyamāṇayoḥ pīḍayiṣyamāṇānām
Locativepīḍayiṣyamāṇe pīḍayiṣyamāṇayoḥ pīḍayiṣyamāṇeṣu

Compound pīḍayiṣyamāṇa -

Adverb -pīḍayiṣyamāṇam -pīḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria