Declension table of ?pīḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativepīḍayiṣyan pīḍayiṣyantau pīḍayiṣyantaḥ
Vocativepīḍayiṣyan pīḍayiṣyantau pīḍayiṣyantaḥ
Accusativepīḍayiṣyantam pīḍayiṣyantau pīḍayiṣyataḥ
Instrumentalpīḍayiṣyatā pīḍayiṣyadbhyām pīḍayiṣyadbhiḥ
Dativepīḍayiṣyate pīḍayiṣyadbhyām pīḍayiṣyadbhyaḥ
Ablativepīḍayiṣyataḥ pīḍayiṣyadbhyām pīḍayiṣyadbhyaḥ
Genitivepīḍayiṣyataḥ pīḍayiṣyatoḥ pīḍayiṣyatām
Locativepīḍayiṣyati pīḍayiṣyatoḥ pīḍayiṣyatsu

Compound pīḍayiṣyat -

Adverb -pīḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria