Declension table of ?pīḍitavat

Deva

MasculineSingularDualPlural
Nominativepīḍitavān pīḍitavantau pīḍitavantaḥ
Vocativepīḍitavan pīḍitavantau pīḍitavantaḥ
Accusativepīḍitavantam pīḍitavantau pīḍitavataḥ
Instrumentalpīḍitavatā pīḍitavadbhyām pīḍitavadbhiḥ
Dativepīḍitavate pīḍitavadbhyām pīḍitavadbhyaḥ
Ablativepīḍitavataḥ pīḍitavadbhyām pīḍitavadbhyaḥ
Genitivepīḍitavataḥ pīḍitavatoḥ pīḍitavatām
Locativepīḍitavati pīḍitavatoḥ pīḍitavatsu

Compound pīḍitavat -

Adverb -pīḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria