Declension table of ?pīḍyamāna

Deva

NeuterSingularDualPlural
Nominativepīḍyamānam pīḍyamāne pīḍyamānāni
Vocativepīḍyamāna pīḍyamāne pīḍyamānāni
Accusativepīḍyamānam pīḍyamāne pīḍyamānāni
Instrumentalpīḍyamānena pīḍyamānābhyām pīḍyamānaiḥ
Dativepīḍyamānāya pīḍyamānābhyām pīḍyamānebhyaḥ
Ablativepīḍyamānāt pīḍyamānābhyām pīḍyamānebhyaḥ
Genitivepīḍyamānasya pīḍyamānayoḥ pīḍyamānānām
Locativepīḍyamāne pīḍyamānayoḥ pīḍyamāneṣu

Compound pīḍyamāna -

Adverb -pīḍyamānam -pīḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria