Conjugation tables of payas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpayasyāmi payasyāvaḥ payasyāmaḥ
Secondpayasyasi payasyathaḥ payasyatha
Thirdpayasyati payasyataḥ payasyanti


Imperfect

ActiveSingularDualPlural
Firstapayasyam apayasyāva apayasyāma
Secondapayasyaḥ apayasyatam apayasyata
Thirdapayasyat apayasyatām apayasyan


Optative

ActiveSingularDualPlural
Firstpayasyeyam payasyeva payasyema
Secondpayasyeḥ payasyetam payasyeta
Thirdpayasyet payasyetām payasyeyuḥ


Imperative

ActiveSingularDualPlural
Firstpayasyāni payasyāva payasyāma
Secondpayasya payasyatam payasyata
Thirdpayasyatu payasyatām payasyantu


Future

ActiveSingularDualPlural
Firstpayasyiṣyāmi payasyiṣyāvaḥ payasyiṣyāmaḥ
Secondpayasyiṣyasi payasyiṣyathaḥ payasyiṣyatha
Thirdpayasyiṣyati payasyiṣyataḥ payasyiṣyanti


MiddleSingularDualPlural
Firstpayasyiṣye payasyiṣyāvahe payasyiṣyāmahe
Secondpayasyiṣyase payasyiṣyethe payasyiṣyadhve
Thirdpayasyiṣyate payasyiṣyete payasyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpayasyitāsmi payasyitāsvaḥ payasyitāsmaḥ
Secondpayasyitāsi payasyitāsthaḥ payasyitāstha
Thirdpayasyitā payasyitārau payasyitāraḥ

Participles

Past Passive Participle
payeta m. n. payetā f.

Past Active Participle
payetavat m. n. payetavatī f.

Present Active Participle
payasyat m. n. payasyantī f.

Future Active Participle
payasyiṣyat m. n. payasyiṣyantī f.

Future Middle Participle
payasyiṣyamāṇa m. n. payasyiṣyamāṇā f.

Future Passive Participle
payasyitavya m. n. payasyitavyā f.

Indeclinable forms

Infinitive
payasyitum

Absolutive
payasyitvā

Periphrastic Perfect
payasyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria