Declension table of ?payasyiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | payasyiṣyantī | payasyiṣyantyau | payasyiṣyantyaḥ |
Vocative | payasyiṣyanti | payasyiṣyantyau | payasyiṣyantyaḥ |
Accusative | payasyiṣyantīm | payasyiṣyantyau | payasyiṣyantīḥ |
Instrumental | payasyiṣyantyā | payasyiṣyantībhyām | payasyiṣyantībhiḥ |
Dative | payasyiṣyantyai | payasyiṣyantībhyām | payasyiṣyantībhyaḥ |
Ablative | payasyiṣyantyāḥ | payasyiṣyantībhyām | payasyiṣyantībhyaḥ |
Genitive | payasyiṣyantyāḥ | payasyiṣyantyoḥ | payasyiṣyantīnām |
Locative | payasyiṣyantyām | payasyiṣyantyoḥ | payasyiṣyantīṣu |