Declension table of ?payasyitavya

Deva

MasculineSingularDualPlural
Nominativepayasyitavyaḥ payasyitavyau payasyitavyāḥ
Vocativepayasyitavya payasyitavyau payasyitavyāḥ
Accusativepayasyitavyam payasyitavyau payasyitavyān
Instrumentalpayasyitavyena payasyitavyābhyām payasyitavyaiḥ payasyitavyebhiḥ
Dativepayasyitavyāya payasyitavyābhyām payasyitavyebhyaḥ
Ablativepayasyitavyāt payasyitavyābhyām payasyitavyebhyaḥ
Genitivepayasyitavyasya payasyitavyayoḥ payasyitavyānām
Locativepayasyitavye payasyitavyayoḥ payasyitavyeṣu

Compound payasyitavya -

Adverb -payasyitavyam -payasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria