तिङन्तावली पयस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपयस्यति पयस्यतः पयस्यन्ति
मध्यमपयस्यसि पयस्यथः पयस्यथ
उत्तमपयस्यामि पयस्यावः पयस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपयस्यत् अपयस्यताम् अपयस्यन्
मध्यमअपयस्यः अपयस्यतम् अपयस्यत
उत्तमअपयस्यम् अपयस्याव अपयस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपयस्येत् पयस्येताम् पयस्येयुः
मध्यमपयस्येः पयस्येतम् पयस्येत
उत्तमपयस्येयम् पयस्येव पयस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमपयस्यतु पयस्यताम् पयस्यन्तु
मध्यमपयस्य पयस्यतम् पयस्यत
उत्तमपयस्यानि पयस्याव पयस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमपयस्यिष्यति पयस्यिष्यतः पयस्यिष्यन्ति
मध्यमपयस्यिष्यसि पयस्यिष्यथः पयस्यिष्यथ
उत्तमपयस्यिष्यामि पयस्यिष्यावः पयस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपयस्यिष्यते पयस्यिष्येते पयस्यिष्यन्ते
मध्यमपयस्यिष्यसे पयस्यिष्येथे पयस्यिष्यध्वे
उत्तमपयस्यिष्ये पयस्यिष्यावहे पयस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपयस्यिता पयस्यितारौ पयस्यितारः
मध्यमपयस्यितासि पयस्यितास्थः पयस्यितास्थ
उत्तमपयस्यितास्मि पयस्यितास्वः पयस्यितास्मः

कृदन्त

क्त
पयेत m. n. पयेता f.

क्तवतु
पयेतवत् m. n. पयेतवती f.

शतृ
पयस्यत् m. n. पयस्यन्ती f.

लुडादेश पर
पयस्यिष्यत् m. n. पयस्यिष्यन्ती f.

लुडादेश आत्म
पयस्यिष्यमाण m. n. पयस्यिष्यमाणा f.

तव्य
पयस्यितव्य m. n. पयस्यितव्या f.

अव्यय

तुमुन्
पयस्यितुम्

क्त्वा
पयस्यित्वा

लिट्
पयस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria