Declension table of ?payetavatī

Deva

FeminineSingularDualPlural
Nominativepayetavatī payetavatyau payetavatyaḥ
Vocativepayetavati payetavatyau payetavatyaḥ
Accusativepayetavatīm payetavatyau payetavatīḥ
Instrumentalpayetavatyā payetavatībhyām payetavatībhiḥ
Dativepayetavatyai payetavatībhyām payetavatībhyaḥ
Ablativepayetavatyāḥ payetavatībhyām payetavatībhyaḥ
Genitivepayetavatyāḥ payetavatyoḥ payetavatīnām
Locativepayetavatyām payetavatyoḥ payetavatīṣu

Compound payetavati - payetavatī -

Adverb -payetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria