Declension table of ?payasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepayasyiṣyamāṇā payasyiṣyamāṇe payasyiṣyamāṇāḥ
Vocativepayasyiṣyamāṇe payasyiṣyamāṇe payasyiṣyamāṇāḥ
Accusativepayasyiṣyamāṇām payasyiṣyamāṇe payasyiṣyamāṇāḥ
Instrumentalpayasyiṣyamāṇayā payasyiṣyamāṇābhyām payasyiṣyamāṇābhiḥ
Dativepayasyiṣyamāṇāyai payasyiṣyamāṇābhyām payasyiṣyamāṇābhyaḥ
Ablativepayasyiṣyamāṇāyāḥ payasyiṣyamāṇābhyām payasyiṣyamāṇābhyaḥ
Genitivepayasyiṣyamāṇāyāḥ payasyiṣyamāṇayoḥ payasyiṣyamāṇānām
Locativepayasyiṣyamāṇāyām payasyiṣyamāṇayoḥ payasyiṣyamāṇāsu

Adverb -payasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria